पंतप्रधान नरेंद्र मोदी यांनी राष्ट्राला संस्कृत दिनाच्या शुभेच्छा दिल्या असून त्यांनी जनतेला आपल्या सदिच्छा संस्कृतमधून दिल्या आहेत.
संस्कृत संदेश खालील प्रमाणे –
“भारतस्य समृद्धः इतिहासः संस्कृतिः परम्परा च संस्कृते अस्ति। संस्कृतस्य ज्ञानम् अस्मान् तेन समृद्ध-वैभवोपेत-अतीतेन सह योजयति |”
“संस्कृतप्रेमिभ्यः तथा च अस्याः सुन्दर्याः भाषायाः पठितृभ्यः सर्वेभ्यः संस्कृतदिवस-सन्दर्भे मम हार्दिक-शुभकामनाः।”
भारताचा समृध्द इतिहास, संस्कृती आणि परंपरा या संस्कृतमध्ये असून भारताचा भूतकाळ, तिचे समृध्द साहित्य आणि पिढ्यान पिढ्यांची परंपरा संस्कृतशी संलग्न आहे. संस्कृत दिनी, मी संस्कृत भाषेचे विद्यार्थी आणि विद्वानांना मनापासून शुभेच्छा देतो.
B.Gokhale/S.Kane/Anagha
संस्कृतप्रेमिभ्यः तथा च अस्याः सुन्दर्याः भाषायाः पठितृभ्यः सर्वेभ्यः संस्कृतदिवस-सन्दर्भे मम हार्दिक-शुभकामनाः
— Narendra Modi (@narendramodi) August 7, 2017
भारतस्य समृद्धः इतिहासः संस्कृतिः परम्परा च संस्कृते अस्ति। संस्कृतस्य ज्ञानम् अस्मान् तेन समृद्ध-वैभवोपेत-अतीतेन सह योजयति
— Narendra Modi (@narendramodi) August 7, 2017